अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु
भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥
anyac chreyo’nyad utaiva preyas
te ubhe nānārthe puruṣaṁ sinītaḥ |
tayoḥ śreya ādadānasya sādhu
bhavati hīyate’rthād ya u preyo vṛṇīte ||
(Kaṭha Upaniṣad: 1.2.1)
“Śreyas and preyas are distinct from one another, though with various goals, they both bind the living being. One who between them chooses śreyas reaches the true goal, and one who chooses preyas falls from it.”