आहतजल्पितजटितं दृष्ट्वा शब्दानुशासनस्तोमम् ।
हरिनामावलिवलितं व्याकरणं वैष्णवार्थमाचिन्मः ॥
āhata-jalpita-jaṭitaṁ dṛṣṭvā śabdānuśāsana-stomam |
hari-nāmāvali-valitaṁ vyākaraṇaṁ vaiṣṇavārtham ācinmaḥ ||
(Hari-nāmāmṛta-vyākaraṇa: Maṅgalācaraṇa, 2)
“After reviewing a multitude of manuals on words [i.e., grammar textbooks] entangled with unfounded statements, we are compiling a grammar for the Vaiṣṇavas inset with a series of Hari’s names.”