यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥
yāvanti paśu-romāṇi tāvat kṛtvo ha māraṇam |
vṛthā paśughnaḥ prāpnoti pretya janmani janmani ||
(Manu Smṛti: 5.38)
“One who frivolously kills an animal is killed birth after birth as many times as there were hairs on the animal’s body.”