यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितस्स श्रुतवान्गुणग्यः ।
स एव वक्ता स च दर्शनीय-
स्सर्वे गुणाः काञ्चनाश्रयन्ति ॥
yasyāsti vittaṁ sa naraḥ kulīnaḥ
sa paṇḍitaḥ sa śrutavān guṇajñaḥ |
sa eva vaktā sa ca darśanīyaḥ
sarve guṇāḥ kāñcanam āśrayanti ||
(Nīti-śatakam: 1.41)
“One who has wealth is noble person.
He is wise.
He is learned and expert.
He is eloquent, and he is handsome.
All qualities take shelter in gold [i.e., wealth].”