वन्देऽहं दुर्जनान्पूर्वं सज्जनाश्च ततः परम् ।
मुखप्रक्षालनात्पूर्वं पायुप्रक्षालनं यथा ॥

vande’haṁ durjanān pūrvaṁ sajjanāś ca tataḥ param |
mukha-prakṣālanāt pūrvaṁ pāyu-prakṣālanaṁ yathā ||
(Bhāvārtha-dīpikā-prakāśa on Śrīmad Bhāgavatam: 1.1.1)

“I offer obeisance to the wicked first, and thereafter to the virtuous, just as one washes one’s rear before washing one’s mouth.”

Categories

, , , , ,
Scroll to Top