तदेतत्प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रिय रोत्स्यतीतीश्वरो ह तथैव स्यात्, आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते, न हास्य प्रियं प्रमायुकं भवति ॥
tad etat preyaḥ putrāt, preyo vittāt, preyo’nyasmāt sarvasmād antarataraṁ yad ayam ātmā | sa yo’nyam ātmanaḥ priyaṁ bruvāṇaṁ brūyāt priya rotsyatītīśvaro ha tathaiva syāt, ātmānam eva priyam upāsīta | sa ya ātmānam eva priyam upāste, na hāsya priyaṁ pramāyukaṁ bhavati ||
(Bṛhadāraṇyaka Upaniṣad: 1.4.8)
“This which is dearer than a son, dearer than wealth, dearer than others, and all else—this is the ātmā deeper within. One who says of someone who says something else is dearer than the ātmā, “He will lose that which he holds dear” is capable [i.e., fit to say so], and indeed that will come to be. One should regard only the ātmā as dear. Indeed that which is dear to one who regards only the ātmā as dear is never subject to destruction.”