शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ 

śāstrasya guru-vākyasya satya-buddhy-avadhāraṇam |
sā śraddhā kathitā sadbhir yayā vastūpalabhyate ||
(Viveka-cūḍāmaṇi: 25)

“Affirmation [alt., determination, or acceptance] through discernment of the truthfulness of the statements of the guru and śāstra—this is said by the wise to be śraddhā, and by it Reality is perceived.”

Categories

, , , , ,
Scroll to Top