हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥
hastasya bhūṣaṇaṁ dānaṁ satyaṁ kaṇṭhasya bhūṣaṇam |
śrotrasya bhūṣaṇaṁ śāstraṁ bhūṣaṇaiḥ kiṁ prayojanam ||
(Subhāṣita-ratna-bhāṇḍāgāra)
“Giving is the hand’s ornament, truth is the throat’s ornament, and śāstra is the ear’s ornament. So, what need is there of ornaments?”