धर्मशास्त्रेषु मुख्येषु विद्यमाणेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥

dharma-śāstreṣu mukhyeṣu vidyamāṇeṣu durbudhāḥ |
buddhim ānvīkṣikīṁ prāpya nirarthaṁ pravadanti te ||
(Rāmāyaṇa: Ayodhya-kāṇḍa, 100.36)

“[Even] In the presence of the principal dharma-śāstras, the ignorant take to logic [i.e., purely logic inquiry] and profess meaningless assertions.”

Categories

, , , , , ,
Scroll to Top