lakṣeṣu śṛṇute kaścit koṭiṣv ekas tu budhyate
pūjayā hasate bhaktir japatas trasyati sphuṭam |
samādhi-yogāc ca bahiḥ sā bhaktiḥ kena gṛhyate? ||
(Padma Purāṇa; cited in Hari-bhakti-vilāsa: 11.544)
“Bhakti laughs at pūjā, fears japa, and is beyond samādhi-yoga. [So,] This bhakti is attainable by whom?”