Rādhā Kṛṣṇa Dāsa Gosvāmī

śrīmad-rūpa-pada-dvandve hṛdi me sphuratāṁ sadā

śrīmad-rūpa-pada-dvandve hṛdi me sphuratāṁ sadā |
rāgānugādhikārī syād yat kṛpā-lava-mātrataḥ ||
(Sādhana-dīpikā: 8)

“May Śrīmad Rūpa’s two feet, by just a trace of the grace of which one can become an adhikārī for rāgānugā-bhakti, be ever manifest in my heart.”

Read on →

śrīmad-rūpa-padāmbhoja-dvandvaṁ vande muhur muhuḥ

śrīmad-rūpa-padāmbhoja-dvandvaṁ vande muhur muhuḥ |
yasya prasādād ajño’pi tan-mata-jñāna-bhāg bhavet ||
(Sādhana-dīpikā: 8)

“I offer obeisance again and again unto the two lotus feet of Śrīmad Rūpa, by whose grace even an ignorant person can become endowed with knowledge of his conception.”

Read on →

śrī-rūpa-caraṇa-dvandva-rāginaṁ vraja-vāsinam

śrī-rūpa-caraṇa-dvandva-rāginaṁ vraja-vāsinam |
śrī-jīvaṁ satataṁ vande mandeṣv ānanda-dāyinam ||
(Sādhana-dīpikā: 8)

“I offer obeisance always unto Śrī Jīva, the resident of Vraja who is lovingly attached to the feet of Śrī Rūpa and is a bestower of bliss upon the dull.”

Read on →

Daśa-ślokī

The ten essential verses of Śrī Śrī Govinda-līlāmṛta

By Śrīmad Kṛṣṇa Dāsa Kavirāja Gosvāmīpāda

Read on →

Scroll to Top