बद् । श्रत् । सत्त्रा । अद्धा । इत्था । ऋतमिति सत्यस्य । [ऋतमति षड् सत्य-नामानि ] ॥

bad | śrat | sattrā | addhā | itthā | ṛtam iti satyasya | [ṛtam iti ṣaḍ satya-nāmāni ] ||
(Nighaṇṭu: 3.10)

“Bad, śrat [i.e., the root of ‘śraddhā’], sattrā, addhā, itthā, and ṛtam are six names of satya.”

Categories

, , ,
Scroll to Top