अधिगतमप्यध्ययनमप्रभाषितमर्थतः ।
खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ।
adhigatam apy adhyayanam aprabhāṣitam arthataḥ |
kharasya candana-bhāra iva kevalaṁ pariśrama-karaṁ bhavati |
(Suśruta-saṁhitā: Sūtra-sthāna, 3)
“Even mastered recitation [of a text] without explanation of the meaning [of the text] becomes merely a cause of [fruitless] fatigue like a donkey’s load of sandalwood.”