dakṣiṇa-stanopari dakṣiṇāvarta-śveta-śrīvatsa
dakṣiṇa-stanopari dakṣiṇāvarta-śveta-śrīvatsa … |
(Sārārtha-varṣiṇī-ṭīkā on Śrīmad Bhāgavatam: 3.28.25)
“The white, right-curling śrīvatsa on the right breast [of Bhagavān] … ”
dakṣiṇa-stanopari dakṣiṇāvarta-śveta-śrīvatsa … |
(Sārārtha-varṣiṇī-ṭīkā on Śrīmad Bhāgavatam: 3.28.25)
“The white, right-curling śrīvatsa on the right breast [of Bhagavān] … ”
śrīvatso nāma dakṣiṇastanorddhve sūkṣma-romṇāṁ dakṣiṇāvarttaḥ śrī-bhagavato’sādhāraṇa-lakṣaṇām |
(Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam: 10.13.48)
“The lock of right-curling fine hair on the upper right breast known as Śrīvatsa is special characteristic of Śrī Bhagavān.”
śrīvatso nāma vakṣaso dakṣiṇa-bhāge romṇāṁ pradakṣiṇāvartaḥ … |
(Bhāvārtha-dīpikā on Śrīmad Bhāgavatam: 3.28.25)
“The right-curling hair on the right side of the chest [of Bhagavān] known as the śrīvatsa …”