māyātīte vyāpi-vaikuṇṭha-loke
māyātīte vyāpi-vaikuṇṭha-loke
pūrṇaiśvarye śrī-caturvyūha-madhye |
rūpaṁ yasyodbhāti saṅkarṣaṇākhyaṁ
taṁ śrī-nityānanda-rāmaṁ prapadye ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.8)
“I take shelter in him, Śrī Nityānanda Rāma, whose form known as Saṅkarṣaṇa is manifest beyond māyā in all-pervading Vaikuṇṭhaloka of full aiśvarya amid the Caturvyūha [i.e., Vāsudeva, Saṅkarṣaṇa, Pradyumna, and Aniruddha].”