Saṅkarṣaṇa

māyātīte vyāpi-vaikuṇṭha-loke

māyātīte vyāpi-vaikuṇṭha-loke
pūrṇaiśvarye śrī-caturvyūha-madhye |
rūpaṁ yasyodbhāti saṅkarṣaṇākhyaṁ
taṁ śrī-nityānanda-rāmaṁ prapadye ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.8)

“I take shelter in him, Śrī Nityānanda Rāma, whose form known as Saṅkarṣaṇa is manifest beyond māyā in all-pervading Vaikuṇṭhaloka of full aiśvarya amid the Caturvyūha [i.e., Vāsudeva, Saṅkarṣaṇa, Pradyumna, and Aniruddha].”

Read on →

saṅkarṣaṇaḥ kāraṇa-toyaśāyī

saṅkarṣaṇaḥ kāraṇa-toyaśāyī
garbhodaśāyī ca payobdhiśāyī |
śeṣaś cha yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.7)

“May Rāma [i.e., Balarāma], who is known as Nityānanda, and whose parts (aṁśas) and sub-part (kalā) are Saṅkarṣaṇa, Kāraṇatoyaśāyī, Garbhodaśāyī, Payobdhiśāyī, and [Ananta] Śeṣa, be my shelter.”

Read on →

Scroll to Top