Nṛsiṁhadeva

bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ

bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ |
bhavān me khalu bhaktānāṁ sarveṣāṁ pratirūpa-dhṛk ||
(Śrīmad Bhāgavatam: 7.10.21)

[Nṛsiṁhadeva to Prahlāda Mahārāja:] “People in the world who follow you become my bhaktas, for you are indeed the paragon for all of my bhaktas.”

Read on →

puṇyāraṇye nṛsiṁhaika-nāma-siṁho virājate

puṇyāraṇye nṛsiṁhaika-nāma-siṁho virājate |
yan-nādataḥ palāyante mahākalmaṣa-kuñjarāḥ ||
(Bhāvārtha-dīpikā on Śrīmad Bhāgavatam: 6.1.1)

“In the forest of good fortune resides a lion named Nṛsiṁha from whose roar the elephants of enormous sins flee.”

Read on →

Scroll to Top