bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ
bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ |
bhavān me khalu bhaktānāṁ sarveṣāṁ pratirūpa-dhṛk ||
(Śrīmad Bhāgavatam: 7.10.21)
[Nṛsiṁhadeva to Prahlāda Mahārāja:] “People in the world who follow you become my bhaktas, for you are indeed the paragon for all of my bhaktas.”