saṅkarṣaṇaḥ kāraṇa-toyaśāyī
saṅkarṣaṇaḥ kāraṇa-toyaśāyī
garbhodaśāyī ca payobdhiśāyī |
śeṣaś cha yasyāṁśa-kalāḥ sa nityā-
nandākhya-rāmaḥ śaraṇaṁ mamāstu ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.7)
“May Rāma [i.e., Balarāma], who is known as Nityānanda, and whose parts (aṁśas) and sub-part (kalā) are Saṅkarṣaṇa, Kāraṇatoyaśāyī, Garbhodaśāyī, Payobdhiśāyī, and [Ananta] Śeṣa, be my shelter.”